Showing posts with label स्‍त्रोत-मंत्र. Show all posts
Showing posts with label स्‍त्रोत-मंत्र. Show all posts

Friday, June 17, 2011

जगदगुरू शंकराचार्य वि‍रचि‍त ।। भवान्‍याष्‍टकम् ।।


जगदगुरू शंकराचार्य वि‍रचि‍त  ।। भवान्‍याष्‍टकम् ।।

मधुर स्‍वर में सुनें इस लि‍न्‍क पर
http://www.youtube.com/watch?v=MfjJpCpCZGo&feature=player_embedded

न तातो, न माता, न बंर्धु न दाता
ना पुत्रो, ना पुत्री, न भृत्यो ना भर्ता
ना जाया, ना विद्या ना वृत्‍ि‍र्त ममैव
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

भवाब्‍धावपारे महा दुक्ख भीरू
पपातः प्रकामी, प्रलोभी प्रमत्तः
कुःसंसार पाश: प्रबद्धः सदाहम
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

ना जानामि ज्ञानं, ना च ध्यान योगं
ना जानामि तंत्रम्, ना च स्त्रोत्र मंत्रम्
ना जानामि पूजाम्, ना च न्यास योगम्
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

ना जानामि पुण्यम्, ना जानामि तीर्थम
ना जानामि मुक्तिम, लयं वा कदाचित्
ना जानामि भक्तिम्, वृथम वापि मातः
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

कुकर्मी, कुसंगी, कुबुद्धि, कुदासा
कुलाचारा, हीना, कदाचार लीना
कुदृष्टि कुवाक्य प्रबंधः सदाहम
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

प्रजेशं, रमेशं, महेशं, सुरेशं
दिनेशं, निशीधेश्वरम् वा कदाचित
ना जानामि च अन्यं सदाहम् शरण्ये
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

विवादे, विषादे, प्रमादे, प्रवासे
जले चानले पर्वते शत्रु मध्ये
अरण्ये शरण्ये सदा माम प्रपाहि
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी

अनाधो, दरिद्रो, जरा रोग युक्तो
महाक्षीण दीन, सदा जाड्य वक्त्रः
विपत्तौ प्रविष्टा, प्रनष्टा सदाहं
गतिस्त्वम् गतिस्त्वम् त्वं एका भवानी